________________
योगबिन्दु सूत्र : ४५१-४५२-४५३-४५४
२८३ इति समुच्चये 'विकारो' रक्तपीतादिप्रतिबिम्बरूप: स्यात् । विपक्षे बाधामाह न-नैव अन्यथा-द्वयोरपि तथापरिणामाभावे असौ-विकारः स्यात् । दृष्टान्तमाह 'अन्धाश्मन इव'-अन्धपाषाणस्येव स्फुट-प्रकटमेव ॥४५१॥ एवं च सति किमित्याह
तथानामैव सिद्धव, विक्रियाप्यस्य तत्त्वतः ।
चैतन्यविक्रियाप्येवमस्तु ज्ञानं च साऽऽत्मनः ॥४५२॥ तथानामैव दृष्टान्तबलेन प्रकृतिपुरुषयोः सिद्धे सति सिद्धैव विक्रियापि विकारो, यो भवद्भिः कण्ठगतप्राणैरपि न प्रतिपद्यते, किं पुनस्तथानामेत्यपिशब्दार्थः । अस्यात्मनः तत्त्वतोऽनुपचारेण चैतन्यविक्रियाप्येवमात्मविक्रियायां अस्तुभवतु ज्ञानं चार्थसंवेदनरूपं सा-चैतन्यविक्रिया अस्याऽऽत्मनः ॥४५२॥ अथ परमतमेवाशंक्य परिहरनाह
निमित्ताभावतो नो चेनिमित्तमखिलं जगत् ।
नान्तःकरणमिति चेत्, क्षीणदोषस्य तेन किम् ? ॥४५३॥ निमित्ताभावतः सहकारिकारणविरहाद् नो-नैव चेद्यदि ब्रूषेमुक्तावस्थायामर्थविज्ञानं इति, अत्रोत्तरं-निमित्तं-हेतु: अखिलं-सकलं जगत्चैतन्यविक्रियायाः, अथ न-नैव अन्त:करणं हेतुस्तत्र इति एतावत् चेत् अत्राह क्षीणदोषस्य 'मुक्तावस्थायां तेन अन्त:करणेन किं ? न किंचिदित्यर्थः ॥४५३॥ एतदेव समर्थयते- .
निरावरणमेतद्यद, विश्वमाश्रित्य विक्रियाम् । ___न याति यदि तत्त्वेन, न निरावरणं भवेत् ॥४५४॥
निरावरणमेतच्चैतन्यं यद्यस्मात्ततो विश्व-जगत्, आश्रित्यापेक्ष्य विक्रियां न याति यदि, तदा तत्त्वेन न-नैव निरावरणं भवेत्, आवरणस्यैव चैतन्यविक्रियाया बाधकत्वात् ॥४५४॥ पुनरपि पराभिप्रायमाशंक्य परिहरनाह
१. तत्-C.; २. मुक्त्यवस्थायां-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org