________________
२६६ योगबिन्दु सूत्र : ३९७-३९८-३९९-४००
स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । . . .
अन्याऽसंमोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ स्थानेन-चैत्य वन्दनायोग्यशरीरसंस्थानरूपेण, कालेन-संध्यात्रयादिना, क्रमेण-प्रणिपातदण्डकादिना उपेतं-युतम् । इष्टं देवादिवंदनं इत्युत्तरेण योगः, शब्दार्थानुगतं देवादिवन्दनसूत्राभिधेयोपयोगयुक्तम् तथा इति विशेषणसमुच्चये अन्याऽसंमोहजनकं-युक्तस्वरप्रधानतया स्वव्यतिरिक्ततदनुष्ठानप्रवृत्तजनाऽसंमोहसंपादकम् तथा श्रद्धासंवेगसूचकं-श्रद्धासंवेगयोः प्रतीतरूपयोरभिव्यक्तिहेतुः ॥३९८॥ तथा
प्रोल्लसद्भावरोमाञ्चं, वर्धमानशुभाशयम् । .
अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् ॥३९९॥ प्रोल्लसत्-जृम्भमाणो भावरोमाञ्चोऽकृत्रिमपुलकरूपो यत्र तत्तथा, वर्धमानः शुभ आशयो यत्र तत्तथा, अवनामादयोऽवनामयथाजातादयो वन्दनकोपयोगिनो ये क्रियाविशेषाः तैः संशुद्ध-अनवद्यं इष्टमभिमतं देवादिवन्दनंप्रागुक्तरूपमिति ॥३९९॥
प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः ।
तृतीयौषधकल्पत्वाद, द्विसन्ध्यमथवाऽसति ॥४००॥ प्रतिक्रमणमपि-षड्विधावश्यकक्रियारूपं एवं' - देवादिवन्दनन्यायेनेष्टम् 'सति दोषे' गुप्तिसमितिगुरुविनयभङ्गादिलक्षणे प्रमादतस्तथाविधानाभोगादिप्रमादात् । अत्रैव पक्षान्तरमाह-तृतीयौषधकल्पत्वात् ।
इह त्रीण्यौषधानि । तत्रैकं प्रयुज्यमानं व्याधिभावे तं नाशयति अभावे पुनस्तं करोति । द्वितीयं पुन: सन्तं व्याधिमपनयति, तदभावे तु न गुणाय नापि दोषाय । तृतीयं तु सन्तं दोषमपनयति, असत्त्वे च रसायनतया परिणमति। ततस्तृतीयौषधकल्पत्वात् द्विसन्ध्यं-द्वे प्राभातिकसायन्तन्यौ सन्ध्ये यत्र तत्तथा 'अथवा' इति विकल्पान्तरे असति दोष इति ॥४०० ॥
__ अथ यद्विषयमेतत्तदाह
१. वन्दनामित्यनेन-A;- २. देवादिवन्दनासूत्राभि-A.B.; ३. प्रोल्लसतुजृम्भ-AB.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org