SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३० योगदृष्टिसमुच्ययः सूत्र - २१९-२२०-२२१-२२२-२२३ सद्भिः कल्याणसम्पन्नैर्विशिष्टपुण्यवद्भिः दर्शनादपि पावनैरवलोकनेनापि पवित्रैः तथा-तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं-तथादर्शनम्, ततस्तेन यो योगः-सम्बन्धस्तैः सह स आद्यावञ्चक इष्यते सद्यो(गा)ऽवञ्चक इत्यर्थः ॥२१९॥ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥२२०॥ तेषामेव-सतां प्रणामादिक्रियानियम इत्यलम् क्रियावञ्चकयोगः स्याद्भवेदिति । अयं च महापापक्षयोदयो-नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥२२० ॥ फलावञ्चकयोगस्तु सद्भय एव नियोगतः । । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥२२१॥ फलावश्चकयोगस्तु चरमो योगोत्तमः किम्भूत इत्याह सद्भय एव अनन्तरोदितेभ्यः नियोगत:-अवश्यंतया, सानुबन्धफलावाप्ति:-तथा सदुपदेशादिना, धर्मसिद्धौ विषये सतां मता इति ॥२२१ ॥ एवमेषां स्वरूपमभिधाय प्रकृतयोजनमाह कुलादियोगिनामस्मात् मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥२२२॥ कुलादियोगिनामुक्तलक्षणानां, अस्माद्योगदृष्टिसमुच्चयात्, मत्तोऽपि सकाशात् जडधीमतामन्येषाम् किमित्याह श्रवणात्-श्रवणेन, पक्षपातादेः पक्षपातशुभेच्छादेः, उपकारोऽस्ति लेशतः तथा बीजपुष्टा(ष्ट्या) ॥२२२॥ कः पक्षपातमात्रादुपकार इत्याशङ्कापोहायाह तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥२२३॥ तात्त्विक: पक्षपातश्च पारमार्थिक इत्यर्थः भावशून्या प्रति (च या) क्रिया 'अनयोरन्तरं ज्ञेयं' कयोरिवेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः ॥२२३॥ तथा चाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy