SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : ५०-५१-५२-५३-५४ __नास्यामधिकृतदृष्टौ, सत्यामसत्तृष्णा- स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव स्वभावेनैव प्रवर्तते विशिष्टशुद्धियोगात् । तदभावाच्च असत्तृष्णाभावाच्च, सर्वत्र- व्याप्त्या स्थितमेव सुखासनं, तथापरिभ्रमणाभावेन ॥५०॥ एतदेवाह - अत्वरापूर्वकं सर्वं, गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥ ५१॥ अत्वरापूर्वकमनाकुलमित्यर्थः 'सर्वं सामान्येन किं तदित्याह' 'गमनं' देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं-मनःप्रणिधानपुरःसरं, अपायपरिहारत:-दृष्ट्याद्यपाय(दृष्टाद्यपाय)परिहारेण ॥ ५१॥ उक्तं दर्शनम्। अस्यैव शुश्रूषामाह कान्तकान्तासमेतस्य, दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२॥ कान्तकान्तासमेतस्य-कमनीयप्रियतमायुक्तस्य, दिव्यगेयश्रुतौ यथाकिंनरादिगेयश्रुतावित्यर्थः यूनो वयःस्थस्य भवति शुश्रूषा श्रोतुमिच्छा तद्गोचरैव तथाऽस्यां दृष्टौ व्यवस्थितस्य सतः तत्त्वगोचरा-तत्त्वविषयैव शुश्रूषा भवति ॥ ५२॥ इयं चैवम्भूतेत्याह - बोधाम्भःस्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ ५३॥ बोधाम्भःस्रोतसो-बोधोदकप्रवाहस्य चैषा- शुश्रूषा, सिरातुल्याऽवन्ध्याऽक्षयतबीजकल्पतया सतां मता मुनीनामिष्टा ।अभावेऽस्याः शुश्रूषायाः किमित्याह श्रुतं व्यर्थं श्रमफलम् । किंवदित्याह असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं अतत्खननमेवाऽतत्फलत्वादिति ॥ ५३॥ इहैव व्यतिरेकमाह - श्रुताभावेऽपि भावेऽस्याः, शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ 'श्रुताभावेऽपि'- श्रवणाभावेऽपि 'भावेऽस्या:-' शुश्रूषायाः, किमित्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy