________________
योगदृष्टिसमुच्चय-सूत्र : ४२-४३-४४-४५-४६ तत्प्रतिपत्त्यानुगुण्यमिति ॥ ४१ ॥ अस्यां दृष्टौ यदन्यद्गुणजातं भवति तदाह
भवत्यस्यां तथाऽच्छिन्ना, प्रीतिर्योगकथास्त्वलम्।
शुद्धयोगेषु नियमादू बहुमानश्च योगिषु ॥४२॥ भवत्यस्यां दृष्टौ 'तथा-' तेन प्रकारेण 'अच्छिन्ना'- भावप्रतिबन्धसारतया प्रीतिर्योगकथास्वलमत्यर्थं तथा शुद्धयोगेषु(फलप्रधानेषु)अवकल्कप्रधानेषु 'नियमाद्' नियमेन बहुमानश्च योगिषु भवति ॥ ४२ ॥ न केवलमयम्, किं च
यथाशक्त्युपचारश्च, योगवृद्धिफलप्रदः ।
योगिनां नियमादेव, तदनुग्रहधीयुतः ॥ ४३॥ "यथाशक्ति' शक्तयौचित्येन किमित्याह 'उपचारश्च' ग्रासादिसम्पादनेन यथोक्तयोगिष्विति प्रक्रमः । स एव विशिष्यते 'योगवृद्धिफलप्रदः' तत्सम्य
परिणामेन, योगिनां नियमादेव' नान्यथा तद्विघातहेतुरिति, तदनुग्रहधीयुतः' उपचारसम्पादकानुग्रहधीयुत इत्यर्थः ॥४३॥ ,अयमेव विशिष्यते
लाभान्तरफलश्चास्य, श्रद्धायुक्तो हितोदयः ।
क्षुद्रोपद्रवहानिश्च, शिष्टसम्मतता तथा ॥४४॥ लाभान्तरफलश्चास्योपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । 'हितोदयः' पूर्ववत्, क्षुद्रोपद्रवहानिश्च भवति, अत एव व्याध्यादिनाशः शिष्टसम्मतता तथा, अत एवास्यातिसुन्दरो बहुमानः ॥४४॥ तथा
भयं नातीव भवजं, कृत्यहानिर्न चोचिते ।
तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥ 'भयं नातीव भवजं' तथाऽशुभाऽप्रवृत्तेः, ‘कृत्यहानिर्न चोचिते' सर्वस्मिन्नेव धर्मादरात्, तथानाभोगतोऽप्युच्चैरत्यर्थं, न चाप्यनुचितक्रिया सर्वत्रैव ॥४५॥ एवं
कृत्येऽधिकेऽधिकगते, जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले, सन्त्रासो द्वेषवर्जितः ॥४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org