SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : १५ टवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततस्तथातत्कार्याभावादिति । बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात्, तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अत: पटुप्राया स्मृतिरिह प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रायां त्वेष दीपप्रभातुल्यो विशिष्टतर उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः । स्थिरा तु भिन्नग्रन्थेरेव भवति तद्बोधो रत्नप्रभासमानस्तद्भावाऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति । कान्तायां तु ताराभासमान एषः, अतः स्थित एव प्रकृत्या निरतिचारमा(म)त्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधान(नं)गम्भीरोदाराशयमिति । प्रभायां पुनरर्कभासमानो बोधः, स ध्यान(सद्धयान) हेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह, अकिंचित्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्संनिधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु, तथाऽवन्ध्या सत्क्रियेति । परायां पुनदृष्टौ चन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा विकल्परहितं मनः, तदभावनोत्तमं सुखं आरूढावरोहणवत्रानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यत्वं(भव्यं) तथा पूर्ववदवन्ध्या क्रियेति । - एवं सामान्येन सदृष्टेोगिनो दृष्टिरष्टधेत्यष्टप्रकारा । अत्राह-ग्रन्थिभेदे सदृष्टित्वं सं च दीर्घो(? प्रो)त्तरकालमिति कथं सदृष्टेर्दृष्टिरष्टधेति? उच्यते ।अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टीनामपि सतीत्वादिति । वर्षोलकनिष्पत्ताविक्षुरसकक्कबगुडकल्पाः खल्वेताः खण्डसर्करामत्स्यण्डीवर्षोलकसमाश्चेतरा इत्याचार्याः, इक्ष्वादीनामेव तथाभवनादिति । रुच्यादिगोचरा एवैताः एतेषा(तासा)मेव संवेगमाधुर्योपपत्तेः इक्षु(इक्ष्वादि)कल्पत्वादिति । १. तदस्यां बोधो - ता. । २. विनयेषु - भ. पा. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy