________________
| श्री दुमपत्रकाध्ययन-१० |
दुमपत्तए पंडुरए जहा, निवडइ राइगणाणं अच्चए । एवं मणुयाण जीविअं, समयं गोयम ! मा पमायए ||१|| द्रुमपत्रकं पाण्डुरकं यथा, निपतति रात्रिगणानामत्यये । एवं मनुजानां जीवितं, समयं गौतम ! मा प्रमादयेः ।।१।। कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोयम ! मा पमायए ।।२।। कुशाग्रे यथा अवश्यायबिन्दुकः, स्तोकं तिष्ठति लम्बमानकः | एवं मनुजानां जीवितं, समयं गौतम ! मा प्रमादयेः ।।२।। इइ इत्तरिअम्मि आउए, जीविअए बहुपच्चवायए । विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ||३|| इति इत्वरे आयुषि, जीवितके बहुप्रत्यपायके | विधुनीहि रजः पराकृतं, समयं गौतम ! मा प्रमादयेः ।।३।। दुल्लहे खलु माणुसे भवे, चिरकलेण वि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयम ! मा पमायए ||४||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org