SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ एवं अभित्थुणंतो, रायरिसिं उत्तमाइ सद्धाए । पयाहिणं कुणतो, पुणो पुणो वंदए सक्को ||५९।। एवमभिष्टुवन राजर्षि उत्तमया श्रद्धया । प्रदक्षिणां कुर्वन्, पुनः पुनर्वन्दते शक्रः ||५९ ।। . तो वंदिऊण पाए, चक्कं-कुस लक्खणे मुणिवरस्स | आगासेणुप्पइओ, ललिअचवलकुंडलकिरीडी ||६०।। ततो वन्दित्वा पदौ, चक्राकुशलक्षणौ मुनिवरस्य । आक्राशेनोत्पतितः, ललितचपलकुण्डलकिरीटी ।।६०।। नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामन्ने पज्जुवट्ठिओ ||६१।। नमिर्गमयति आत्मानं, साक्षात् शक्रेण नोदितः । त्यक्त्वा गेहं विदेही, श्रामण्ये पर्युपस्थितः ।।६१।। एवं करिति संबुद्धा, पंडिआ पविअक्खणा | विणिअटति भोगेसु, जहा से नमी रायरिसी तिबेमि ||६२।। एवं कुर्वन्ति संबुद्धाः, पण्डिताः प्रविचक्षणाः | विनिवर्तन्ते भोगेभ्यः, यथा स नमी राजर्षिः इति ब्रवीमि ।।६२ ।। ८२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy