________________
दुर्लभः खलु मानुषो भवः, चिरकालेनापि सर्वप्राणिनाम् । गाढाश्च विपाकाः कर्मणां समयं गौतम ! मा प्रमादयेः ।।४।। पुढवीक्कायमइगओ, उक्कोसं जीवो उ संवसे | कालं संखाईअं, समयं गोयम ! मा पमायए ।।५।। आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोंयम ! मा पमायए ||६|| तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम ! मा पमायए |७|| वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम ! मा पमायए ।।८।।
|| चतुर्भिः कलापकम् ।। पृथिवीकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं, समयं गौतम ! मा प्रमादयेः ।।५।। अप्कायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं, समयं गौतम ! मा प्रमादयेः ।।६।।
'८५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org