SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्यावि संजमो सेओ, अदितस्स वि किंचणं ।।४।। ' यः सहस्रं सहस्राणां, मासे मासे गवां दद्यात् । तस्सापि संयमः श्रेयान्, अददतोऽपि किंचन ।।४०।। एअमटें निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ||४१।। एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमिं राजर्षिः, देवेन्द्रः इदमब्रवीत् ।।४१।। घोरासमं चइत्ताणं, अन्नं पत्थेसि आसमं । । इहेव पोसहरओ, भवाहि मणुवाहिवा ! ||४२।। घोराश्रमं त्यक्त्वा खलु, अन्यं प्रार्थयसि आश्रमम् । इहैव पौषधरतः भव मनुजाधिप ! ||४२।। एअमलै निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।४३|| एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षिः, देवेन्द्रं इदमब्रवीत् ।।४३।। ७७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy