SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मासे मासे उ जो बोलो कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥ ४४ मासे मासे तु यो बालः, कुशाग्रेण तु भुवन्ते । न स स्वाख्यातधर्मस्य, कलामर्हति षोडशीम् ।। ४४ ।। अमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं; देविंदो इणमब्बवी ।। ४५ ।। एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमिं राजर्षिः, देवेन्द्रः इदमब्रवीत् ।। ४५ ।। हिरण्णं सुवण्णं मणिमोत्तं, कंसं दूसं च वाहणं । कोसं च वड्ढावइत्ताणं, तओ गच्छसि खत्तिआ ! ||४६ हिरण्यं सुवर्णं मणुमुक्तं, कांस्यं दुष्यं च वाहनम् । कोषं च वर्धयित्वा खलु ततो गच्छ क्षत्रिय ! ।। ४६ ।। एअमट्ठे निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसी, देविंदं इणमब्बवी ।।४७ ।। एतमर्थं निशम्य हेतुकारणनोदितः । " ततो नमि राजर्षिः, देवेन्द्रं इदमब्रवीत् ||४७ ।। ७८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy