SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च | दुज्जयं चेव अप्पणं, सव्वमप्पे जिए जियं । । ३६ ।। पञ्चेन्द्रियाणि क्रोधः, मानो माया तथैव लोभश्च । दुर्जयं श्चैव आत्मा, सर्वमात्मनि जिते जितम् ।। ३६ । । एअमट्ठे निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ||३७ ।। एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमिं राजर्षि, देवेन्द्रः इदमब्रवीत् ।। ३७ ।। 1 जइत्ता विउले जन्ने, भोइत्ता समणमाहणे । दच्चा भुच्चा य जिट्ठा य, तओ गच्छसि खत्तिया ||३८| याजयित्वा विपुलान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान् । दत्त्वा भुक्त्वा च दष्ट्वा च ततो गच्छ क्षत्रिय ! || ३८ || एअमट्ठे निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ३९ ।। 1 एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ।।३९।। ७६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy