________________
जे केइ पत्थिवा तुभं, न नमंति नराहिवा । वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ||३२|| ये केचित् पार्थिवास्तुभ्यं, न नमन्ति नराधिप ! | वशे तान् स्थापयित्वा खलु, ततो गच्छ क्षत्रिय ! ||३२ ।। एअमलै निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ||३३।। एतमर्थं निशम्य, हेतुकारणनोदितः ।। ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ।।३३।। जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एग जिणिज्ज अप्पाणं, एस से परमो जओ ||३४|| ये सहस्रं सहस्राणां संग्रामे दुर्जयं जयेत् ।। एकं जयेदात्मानं, एष तस्य परमो जयः ।।३४।। अप्पणामेव जुज्झाहि, कि ते जुज्झेण बज्झओ | अप्पणामेवमप्पाणं, जइत्ता सुहमेहए ।।३५।। आत्मनैव युध्यस्व, किं ते युद्धेन बाह्यतः | आत्मनैव आत्मानं, जित्वा सुखमेधते ।।३५।।
७५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org