SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आमोसे लोमहारे अ, गंठिभेए च तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिया ||२८|| आमोषान् लोमहारांश्च, ग्रन्थिभेदांश्च तस्करान् । . नगरस्य क्षेमं कृत्वा, ततो गच्छ. क्षत्रिय ! ।।२८ ।। एअमलै निसामित्ता, हेउकारणचोइओ । तओ नमीं रायरिसी, देविंदं इणमब्बवी ।।२९।। एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ।।२९।। असईं तु मणुस्सेहिं, मिच्छादंडो पजुज्जए । अकारिणोत्थ वज्झंति, मुच्चई कारगो जणो ||३०|| असकृत् तु मनुष्यैः, मिथ्यादण्डः प्रयुज्यते । अकारिणोऽत्र बध्यन्ते, मुच्यते कारको जनः ||३०|| एअमळं निसामित्ता, हेउकारणचोइओ । तओं नमिं रायरिसीं, देविंदो इणमब्बवी ||३१|| एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमिं राजर्षि, देवेन्द्र इदमब्रवीत् ।।३१।। ७४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy