SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जे लक्खणं च सुविणं च, अंगविज्जं च जे पउंजंति । न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ।।१३।। ये लक्षणं च स्वप्नं च, अङ्गविद्यां य चे प्रयुञ्जते । न हु ते श्रमणा उच्यन्ते, एवमाचार्येराख्यातम् ।।१३।। इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा, उव्वज्जति आसुरे काए ||१४।। इह जीवितमनियम्य, प्रभ्रष्टाः समाधियोगेभ्यः । ते कामभोगरसगृद्धाः उपपद्यन्ते आसुरे काये ।।१४।। तत्तोऽवि उव्वट्टित्ता, संसारं बहुं अणु परिअटंति । बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं ।।१५।। ततोऽपि उद्धृत्य, संसारं बहुं अनु पर्यटन्ति । बहकर्मलेपलिप्तानां, बोधिर्भवति सुदुर्लभः तेषाम् ।।१५।। कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज्ज इक्कस्स | तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ।।१६।। कृत्स्नमपि य इमं लोकं, परिपूर्ण दद्यात् एकस्मै । तेनापि स न संतुष्येत्, इति दुष्पूरकोऽयमात्मा ।।१६।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy