________________
जहा लाहो तहा लोहो, लाहा लाहो पवड्ढइ । दो मासकयं कज्जं, कीए वि न निट्ठिअं ।।१७।। यथा लोभो तथा लोभो, लाभाल्लोभः प्रवर्धते । द्विमाषकृतं कार्य, कोट्यापि न निष्ठितम् ।।१७।। णो रक्खसीसु गिज्झिज्जा, गंडवच्छासुऽणेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेल्लंति जहा वा दासेहिं ||१८ ।। नो राक्षसीषु गृध्येत, गण्डवक्षःसु अनेकचित्तासु ।। याः पुरुषं प्रलोभ्य, क्रीडन्ति यथा वा दासैः ।।१८।। नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे | धम्मं च पेसलं नच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ।।१९।। नारीषु नो प्रगृध्येत्, स्त्रियः विप्रजह्यात् अनगारः | धर्मं च पेशलं ज्ञात्वा, तत्र स्थापयेद् भिक्षुरात्मानम् ।।१९।। इति एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नेणं । तरिहिंति जे काहिंति, तेहिं आराहिअ दुवे लोग तिबेमि ||२०|| इति एष धर्म आख्यातः कपिलेन च विशुद्धप्रज्ञेन । तारिष्यन्ति ये करिष्यन्ति, तैराराधितौ द्वौ लोकौ इति ब्रवीमि ।।२०।।
६६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org