________________
पाणे अ नाइवाएज्जा, से समिए त्ति वुच्चई ताइ । तओ से पावयं कम्मं, निज्जाइ उदगं व थलाओ ।।९।। प्राणांश्च नातिपातयेत्, स समित इत्युच्य ते त्रायी । ततोऽथ पापकं कर्मः, निर्याति उदकमिव स्थलात् ।।९।। जगनिस्सिहिं भूएहिं, तसनामेहिं थावरेहिं च | नो तेसिमारभे दंड, मणसा वयसा कायसा चेव ||१०|| जगनिश्रितेषु भूतेषु, त्रसनामसु, स्थावरेषु च । ना तेषु आरभेत दण्डं, मनसा वचसा कायेन चैव ।।१०।। सुद्धसणाओ नच्चा णं, तत्थ ठविज्ज भिक्खू अप्पाणं । जायए घासमेसिज्जा, रसगिद्धे न सिया भिक्खाए ||११।। शुद्धषणाः ज्ञात्वा खलु, तत्र स्थापयेद् भिक्षुरात्मानम् । यात्रायै ग्रासमेषयेत्, रसगृद्धो न स्याद् भिक्षादः ||११।। पंताणि चेव सेविज्जा, सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा, जवणट्ठाए निसेवए मंथु ।।१२।। प्रान्तानि चैव सेवेत, शीतपिण्डं पुराणकुल्माषान् । अथवा बुक्कसं पुलाकं वा, यापनार्थं निषेवेत मन्थुम् ।।१२।।
६४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org