________________
सर्वं ग्रन्थं कलहं च, विप्रजह्यात् तथाविधं भिक्षुः | सर्वेषु कामजातेषु, पश्यन् न लिप्यते त्रायी ।।४।। भोगामिसदोसविसन्ने, हियनिस्सेअसुबुद्धिविवज्जत्थे । बाले य मंदिए मूढे, बज्झई मच्छिआ व खेलम्मि ||५|| भोगामिषदोषविषण्णः हितनिः श्रेयसबुद्धिविपर्यस्तः । बालाश्च मन्दः मुढः, बध्यते मक्षिकेव खेले ।।५।। दुप्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं ।। अह संति सुव्वया साहू, जे तिरंति असनगिया ना ।।६।। दुप्परित्यजा इमे कामाः नो सुहाना अधीरपुरुषैः । अछ सन्ति सुव्रताः साधवः ये तरन्ति अतरं वणिज इव ।।६।। समणा मु एगे वयमाणा, पाणवहं मिया अयाणंता ।, मंदा निरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ।७।। श्रमणाः स्मः एके वदन्तः प्राणवधं मृगा अजानन्तः । मन्दा निरयं गच्छन्ति, बालाः पापिकाभिर्दुष्टिमिः ।।७।। न हु पाणवहं अणुजाणे, मुच्चेज्ज कयाइ सव्वदुःखाणं । एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो ।।८।। नैव प्राणवधं अनुजानन् मुच्येत कदाचित् सर्वदुःखानाम् । एवमार्येराख्यातं यैः; अयं आधुधर्मः प्रज्ञप्तः ||८||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org