SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्री कापिलीयाध्ययन-८ अधुवे असासयम्मि, संसारम्मि दुक्खपउराए । किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ||१| अध्रुवे अशाश्वते, संसारे तु दुःखप्रचुरके | किं नाम भवेत् तत् कर्मकं, येनाहं दुर्गतिं न गच्छेयम् ।।१। विजहित्तु पुव्वसंजोगं, न सिणेहं कहिंचि कुग्विज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ।।२। विहाय पूर्वसंयोगं,न स्नेहं क्वचित् कुर्वीत ।। अस्नेहः स्नेहकरेषु, दोषप्रदोषैर्मुच्यते भिक्षुः ।।२।। तो नाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । तेसिं विमोक्खणट्ठाए, भासइ मुणिवरो विगयमोहो ।।३।। ततः ज्ञानदर्शनसमग्रः हितनिः श्रेयसाय सर्वजीवानाम् । तेषां विमोक्षणार्थाय, भाषते मुनिवरो विगतमोहा ।।३।। सव्वं गंथं कलहं च, विप्पज्जहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पइ ताई ।।४।। ६२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy