________________
इड्डी जुई जसो वण्णो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु तत्थ से उववज्जई ।। २७ ।।
ऋद्धिर्द्युतिर्यशोवर्णः, आयुः सुखमनुत्तरम् । भूयो यत्र मनुष्येषु तत्र स उपपद्यते ।। २७ ।।
बालस्स परस बालत्तं, अहम्मं पडिवज्जिआ । चिच्चा धम्मं अहम्मिट्टे, नरएसु उववज्जई ।। २८ ।।
बालस्य पश्य बालत्वं, अधर्म प्रतिपद्य । त्यक्त्वा धर्मे अधर्मिष्ठः नरके उपपद्यते ।। २८ ।।
धीरस्स पस्स धीरतं सव्वधम्माणुवत्तिणो ।
चिच्चा अधम्मं धम्मिट्टे, देवेसु उववज्जइ । २९ ।।
I
धीरस्य पश्य धीरत्वं, सर्वधर्मानुवर्तिनः । त्यक्त्वा अधर्म धर्मिष्ठः देवेषु उपपद्यते ।। २९ ।।
तुलिआणं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि त्तिबेमि ||३०||
तोलयित्वा बालभावं, अबालं चैव पण्डितः ।
त्यक्त्वा बालभावं, सेवते मुनिरिति ब्रवीमि ।। ३० ।।
६१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org