SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ।।२३।। यथा कुशाग्रे उदकं, समुद्रेण समं मिनुयात् । एवं मानुष्यकाः कामाः, देवकामानामन्तिके ।।२३।। कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ।।२४।। कुशाग्रमात्रा इमे कामाः, सन्निरुद्धे आयुषि । कं हेतुं पुरस्कृत्य, योगक्षेमं न संवित्ते ।।२४।। इह कामानिअट्टस्स, अत्तट्टे अवरज्झई । सोच्चा नेआउयं मग्गं, जं भुज्जो परिभस्सइ ।।२५।। इह कामानिवृत्तस्य, आत्मार्थः अपराध्यति । श्रुत्वा नैयायिकं मागं, यद् भूयः परिभ्रश्यति ।।२५।। इह कामनिअट्टस्स, अत्तट्टे नावरज्झई । पूईदेहनिरोहणं, भवे देवेत्ति मे सुअं ।।२६।। इह कामनिवृत्तस्य, आत्मार्थः नापराध्यति । पूतिदेहनिरोधेन, भवति देवः इति मे श्रुतम् ।।२६ ।। ६० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy