________________
आसणं सयणं जाणं, वित्तं कामे अ भुंजिया । दुस्साहडं धणं हिच्चा, बहु संचिणिआ रयं ||८|| तओ कम्मगुरु जंतु, पच्चुप्पन्नपरायणे । अएब्व आगयाएसे, मरणंतंमि सोअई ।।९।। युग्मम् ।। आसनं शयनं यानं, वित्तं कामान् भुक्त्वा । दुःसंहृतं धनं त्यक्त्वा, बहु संचित्य रजः ।।८।। ततः कर्मगुरुर्जन्तुः, प्रत्युत्पन्नपरायणः । अजवत् आगते आदेशे; मरणान्ते शोचति ।।९।। युग्मम् ।। तओ आउ परिक्खीणे, चुआ देहा विहिंसगा । आसुरिअं दिसं बाला, गच्छंति अवसा तमं ।।१०।। ततः आयुषि परिक्षीणे, च्युता देहात् विहिंसकाः । आसुरी दिशं बालाः गच्छन्ति अवशास्तमाम् ।।१०।। जहा कागणिए हेउं, सहस्सं हारए नरो । अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ||११|| यथा काकिण्या हेतोः सहस्त्रं हारयेत् नरः । अपथ्यं आम्रकं मुक्त्वा , राजा राज्यं तु हारयेत् ।।११।।
५६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org