________________
यथा खलु स उरभ्रः, आदेशाय समीहितः | एवं बालः अधर्मिष्ठः ईहते नरकायुष्यम् ।।४।। हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्नदत्तहरे तेणे, माई कन्नु हरे सढो ।५।। इत्थी विसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ।।६।। अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहाएसं व एलए ।७।।
|| त्रिभिर्विशेषकम् ।। हिंस्रः बालः मृषावादो, अध्वनि विलौपकः । अन्यादत्तहरस्तेनः, मायी कन्नुहरः शठः ।।५।। स्त्री-विषयगृद्धश्च, महारम्मपरिग्रहः | भुजानः सुरां मांसं, परिवृढः परं दमः ||६|| अजकर्करभोजी च, तुन्दिलो चित्तलोहितः | आयुष्कं नरके कांक्षति यथाऽऽदेशमिव एडकः |७||
|| त्रिभिर्विशेषकम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org