________________
एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिआ भुज्जो, आउ कामा य दिविआ ||१२।। एवं मानुष्यकाः कामाः, देवकामानामन्तिके | सहस्रगुणिताः भूयः, आयुःकामाश्च दिव्यकाः ।।१२।। .. अणेगवासानउआ, जा सा पन्नवओ ठिई । जाणि जीति दुम्मेहा, ऊणे वाससयाउए ||१३।। अनेकवर्षनयुतानि, या सा प्रज्ञावतः स्थितिः । यानि जीयन्ते दुर्मेधसः, ऊने वर्षशतायुषि ।।१३।। जहा य तिन्नि वण्णिआ, मूलं घित्तूण निग्गया । एगोत्थ लहई लाभं एगो मूलेण आगओ ।।१४।। एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विआणह ।।१५।।
|| युग्मम् ।। यथा च त्रयो वाणिजा, मूलं गृहीत्वा निर्गताः । एकोऽत्र लभते लाभं, एको मूलेनागतः ।।१४।।
५७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org