________________
आदानं नरकं दृष्ट्वा, नाददीत तृणमपि । जुगुप्सी आत्मनः पात्रे, दत्तं भुञ्जीत भोजनम् ।।८।। इहमेगे उ मन्नति, अपच्चक्खाय पावगं । आचरिअं विदित्ताणं, सव्वदुक्खा विमुच्चइ ।।९।। इह एके तु मन्यन्ते, अप्रत्याख्याय पापकम् । आचारिकं विदित्त्वा खलु, सर्वदुःखेभ्यो विमुच्यते ।।९।। भणंता अकरिता य, बंधमोक्खपइण्णिणो | वायाविरिअमेत्तेणं, समासासंति अप्पयं ।।१०।। भणन्तः अकुर्वन्तश्च, बन्धमोक्षप्रतिज्ञिनः । वाग्वीर्यमात्रेण, समाश्वासयन्ति आत्मानम् ।।१०।। ण चित्ता तायए भासा, कओ विज्जाणुसासणं । विसण्णा पावकम्महिं, बाला पंडिअमाणिणो ||११|| न चित्रा त्रायते भाषा, कुतो विद्यानुशासनम् । विषण्णाः पापकर्मभिः, बालाः पण्डितमानिनः ||११।। जे केइ सरीरे सत्ता, वण्णेरूवे अ सव्वसो | मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ।।१२।।
- ५१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org