________________
एतमर्थं सप्रेक्षया, पश्येत् शमितदर्शनः । छिन्द्यात् गृद्धिं स्नेहं च, न काक्षेत् पूर्वसंस्तवम् ।।४।। गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेअं चइत्ताणं, कामरूपी भविस्ससि ।।५।। गवाश्वं मणिकुंडलं, पशवो दासपौरुषम् । सर्वमेतत् त्यक्त्वा खलु, कामरूपी भविष्यसि ।।५।। थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ।।६।। स्थावरं जङ्गमं चैव, धनं धान्यं उपस्करः । पच्यमानस्य कर्मभिः नालं दुःखाद् मोचने ।।६।। अज्झत्थं सव्वओ सव्वं, दिस्सं पाणे पिआयए । न हणे पाणिणो पाणे, भयवेराओ उवरए ।७।। अध्यात्मं सर्वतः सर्वं, दृष्ट्वा प्राणान् प्रियात्मकान् । न हन्यात् प्राणिनः प्राणान्, भयवैराद् उपरतः ।।७।। आदाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाए, दिन्नं भुंजिज्ज भोअणं ।।८।।
५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org