________________
| श्री क्षुल्लकनिर्ग्रन्थीयाध्ययन-६ ||
जावंतऽविज्जा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारंमि अणंतए ||१|| यावन्तोऽविद्याः पुरुषाः सर्वे ते दुःखसम्भवाः | लुप्यन्ते बहुशो मुढाः, संसारे अनन्तके ||१|| समिक्खं पंडिए तम्हा, पासजाइपहे बहू । अप्पणा सच्चमेसिज्जा, मित्तिं भूएसु कप्पए ।।२।। समीक्ष्य पण्डितस्तस्मात् पाशजातिपथान् बहून् । आत्मना सत्यमेषयेत्, मैत्री भूतेषु कल्पयेत् ।।२।। माया पिआ ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्तस्स सकम्मुणा ||३|| माता पिता स्नुषा भ्राता, भार्या पुत्राश्च औरसाः | नालं ते मम त्राणाय, लुप्यमानस्य स्वकर्मणा ।।३।। एअमटुं संपेहाए, पासे समिअदंसणे । छिंद गेहिं सिणेहं च, न कंखे पुव्वसंथवं ।।४।।
४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org