SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ये केचित् शरीरे सक्ताः, वर्णे रुपे च सर्वशः । मनसा कायवाक्येन, सर्वे ते दुःखसम्भवाः ।।१२।। आवण्णा दीहमद्धाणं, संसारंमि अनंतए । तम्हा सव्वदिसं परस, अप्पमत्तो परिव्वए ||१३|| आपन्नाः दीर्घमध्वानं, संसारे अनन्तके । तस्मात् सर्वदिशः पश्यन्, अप्रमत्तः परिव्रजे ।। १३ ।। बहिआ उड्डमादाय, नावकंखे कयाइवि । पुव्वकम्मक्खयट्टाए, इमं देहं समुद्धरे ||१४|| बहिः ऊर्ध्वमादाय, नावकाङ्क्षेत् कदाचिदपि । पूर्वकर्मक्षयार्थं, इमं देहं समुद्धरेत् ।।१४।। " विगिंच कम्मुणो हेउं कालकंखी परिव्वए । मायं पिंडस्स पाणस्स कडं लद्धूण भक्खए ।।१५।। विविच्य कर्मणो हेतुं, कालकाङ्क्षी परिव्रजेत् । मात्रां पिण्डस्य पानस्य, कृतां लब्ध्वा भक्षयेत् ।।१५।। सन्निहिं च न कुव्विज्जा, लेवमायाइ संजए । पक्खी पत्तं समादाय, निरविक्खो परिव्वए ||१६|| ५२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy