SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ततः स दंण्डे समारभते, त्रसेषु स्थावरेषु च । अर्थाय च अनर्थाय, भूतग्रामं विहिनस्ति ।।८।। हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयंति मन्नइ ।।९।। हिंस्रः बालो मृषावादी, मायावी पिशुनः शठः । भुञ्जानः सुरां मांसं श्रेयः एतदिति मन्यते ।।९।। कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुणागु व्व मट्टियं ।।१०।। कायेन वचसा मत्तो, वित्ते गृद्धश्च स्त्रीषु । द्विधा मलं संचिनोति, शिशुनाग इव मृत्तिकाम् ।।१०।। तओ पुट्ठो आयंकेणं, गिलाणो परितप्पई । पभीओ परलोगस्स, कम्माणुप्पेही अप्पणो ||११|| ततः स्पृष्टः आतङ्केन, ग्लानः परितप्यते । प्रभीतः परलोकस्य, कर्मानुप्रेक्षी आत्मनः ।।११।। सुया मे नरए ठाणा, असीलाणं च जा गई । बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ||१२।। ४२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy