SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रुतानि मे नरके स्थानानि, अशीलानां च या गतिः । बालानां क्रूरकर्मणां, प्रगाढाः यत्र वेदनाः ||१२|| तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । अहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पइ ||१३|| तत्रौपपातिकं स्थानं, यथा मे तदनुश्रुतम् । यथाकर्मभिर्गच्छन् स पश्यात् परितप्यते ।।१३।। जहा सागडिओ जाणं, समं हिच्चा महापहं । विसमं मग्गमोइण्णो अक्खे भग्गंमि सोयइ ||१४|| " एवं धम्मं विउक्कम्म, अहम्मं पडिवज्जिया । बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयइ ।।१५।। यथा शाकटिको जानन्, समं हित्वा महापथम् । विषमं मार्गमवतीर्णः, अक्षे भग्ने शोचति ।।१४।। Jain Education International एवं धर्मं व्युत्क्रम्य, अधर्मं प्रतिपद्य । बालः मृत्युमुखं प्राप्तः, अक्षे भग्न इव शोचति ।। १५ ।। ।। युग्मम् ।। ४३. For Personal & Private Use Only ॥ युग्मम् ।। www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy