________________
तत्रेदं प्रथमं स्थानं, महावीरेण देशितम् । कामगृद्धो यथा बालः, भृशं क्रूराणि करोति ।।४।। जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । .. न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रई ।।५।। यो गृद्धः कामभोगेषु एकः कूटाय गच्छति । न मया दृष्टः परो लोकः चक्षुर्दृष्टा इयं रतिः ।।५।। हत्थागया इमे कामा, कालिया जे अणागया । ., को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो ।।६।। हस्तागता इमे कामाः, कालिका ये अनागताः | को जानाति परो लोकः, अस्ति वा नास्ति वा पुनः ।।६।। जणेण सद्धिं होक्खामि, इइ बाले पगंडभई । कामभोगाणुराएणं, केसं संपडिवज्जई ।७।। जनेन सार्ध भविष्यामि, इति बालः प्रगल्भते । कामभोगानुरागेण, क्लेशं संप्रतिपद्यते ।।७।। तओ से. दंडं समारभइ, तसेसु थावरेसु य । अट्टाए य अणट्टाए, भूयग्गामं विहिंसई ।।८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org