SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ परिजुन्नेहिं वत्थेहि, होक्खामि त्ति अचेलए । अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ।।१२।। परिजीर्णैर्वस्त्रैः, भविष्यामि इति अचलेकः । अथवा सचेलको भविष्यामि, इति भिक्षुः न चिन्तयेत् ।।१२।। एगया अचेलओ होइ, सचेले आवि एगया | एअं धम्महि नच्चा, नाणी नो परिदेवए ।।१३।। एकदा अचेलको भवति, सचेलश्चापि एकदा । एतद् धर्महितं ज्ञात्वा, ज्ञानी नो परिदेवेत ।।१३।। गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ||१४।। ग्रामानुग्रामं रीयमाणं, अनगारम् अकिञ्चनम् । अरतिः अनुप्रविशेत्, तं तितिक्षेत परीषहम् ।।१४।। अरई पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे निरारम्भे, उवसंते मुणी चरे ।।१५।। अरतिं पृष्टतः कृत्वा, विरतः आत्मरक्षितः | धर्मारामे निरारम्भः, उपशान्तः मुनिश्चरेत ।।१५।। . १९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy