SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ संगो एस मणुस्साणं, जाओ लोगंमि इत्थिओ | जस्स एआ परिण्णाया, सुकडं तस्स सामण्णं ||१६|| संग एष मनुष्याणां, या लोके स्त्रियः । यस्य एताः परिज्ञाताः, सुकृतं तस्य श्रामण्यम् ।।१६।। एवमादाय मेहावी, पंकभूआ उ इथिओ | नो ताहिं विणिहन्नेजा, चरेज्जत्तगवेसए ।।१७।। एवमादाय मेधावी, पङ्कभूताः स्त्रियः । नो ताभिर्विनिहन्यात्, चरेदात्मगवेषकः ।।१७।। एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ||१८|| एक एव चरेत् लाढः, अभिभूय परीषहान् । ग्रामे वा नगरे वाऽपि निगमे वा राजधान्याम् || १८ || · असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं । । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्वए ।।१९।। असमानश्चरेद् भिक्षुः नैव कुर्यात् परिग्रहम् । असंसक्तो गृहस्थैः, अनिकेतः परिव्रजेत् ।।१९।। २० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy