SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उसिणप्परिआवेणं, परिदाहेण तज्जिए । प्रिंसु वा परिआवेणं, सायं नो परिदेवए ||८|| उष्णपरितापेन, परिदाहेन तर्जितः । . . ग्रीष्मे वा परितापेन, सातं नो परिदेवेत ||८|| . .. उण्हाहि तत्तो मेहावी, सिणाणं नो वि पत्थए । गायं नो परिसिंचेज्जा, न वीएज्जा य अप्पयं ।।९।। उष्णाभितप्तः मेधावी, स्नानं नो अपि प्रार्थयेत् । गात्रं नो परिषिश्चेत्, न वीजयेच्च आत्मानम् ।।९।। पुट्ठो य दंसमसएहिं, सम एव महामुणी । नागो संगामसीसे वा, सूरो अभिहणे परं ।।१०।। स्पृष्टश्च दंशमशकैः सम एव महामुनिः ।। नागः संग्रामशीर्षे वा, शूरोऽभिहन्यात् परम् ।।१०।। न संतसे न वारेज्जा, मणंपि न पओसए । उवेह न हणे पाणे, भुंजते मंससोणियं ||११|| न संत्रसेत् न वारयेत्, मनोऽपि न प्रदूषयेत् । उपेक्षेत न हन्यात् प्राणिनः, भुञ्जानान् मांसशोणितम् ।।११।। १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy