SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए | सीओदगं न सेविज्जा, विअडस्सेसणं चरे ।।४।। ततः स्पृष्टः पिपासया, जुगुप्सी लज्जा संयतः | शीतोदकं न सेवेत, विकृतस्य एषणां चरेत् ।।४।। छिन्नावाएसु पंथेसु, आउरे सुपिवासिए । परिसुक्कमुहाद्दीणे, तं तितिक्खे परीसहं ।।५।। छिन्नापातेषु, पथिषु, आतुरः सुपिपासितः । परिशुष्कमुखादीनः, तं तितिक्षेत परीषहम् ।।५।। चरंतं विरयं लूह, सीअं फुसइ एगया । नाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ।।६।। चरन्तं विरतं रुक्षं, शीतं स्पृशति एकद। । नातिवेलं मुनिर्गच्छेत् श्रुत्वा खलु जिनशासनम् ।।६।। न मे निवारणं अत्थि, छवित्ताणं न विज्जइ । अहं तु अग्गिं सेवामि, इइ भिक्खू न चिंतए ।७।। न मे निवारणं अस्ति, छवित्राणं न विद्यते । अहं तु अग्नि सेवे, इति भिक्षुर्न चिन्तयेत् ।।७।। १७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy