SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १०, शय्यापरीषहः ११, आक्रोशपरीषहः १२, वधपरीषहः १३, याचनापरीषहः १४, अलाभपरीषहः १५, रोगपरीषहः १६, तृणस्पर्शपरीषहः १७, जल्लपरीषहः १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः २०, अज्ञानपरीषहः २१, दर्शनपरीषहः २२ 11811 परीसहाणं पविभत्ती, कासवेणं पवेइआ । तं भे उदाहरिस्सामि, आणुपुव्विं सुणेह मे ||१|| परीषहाणां प्रविभक्तिः काश्यपेन प्रवेदिता । तां भवतां उदाहरिष्यामि, आनुपूर्व्या शृणुत मे ||१|| 11911 दिगिंछा परिगए देहे, तवस्सी भिक्खू थामवं । न छिंदे न छिंदावए, न पए न पयावए ||२॥ क्षुधापरिगते देहे, तपस्वी भिक्षुः स्थामवान् । न छिन्द्यात् न छेदयेत्, न पचेत् न पाचयेत् ।।२।। कालीपव्वंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ||३|| कालीपर्वसंकाशाङ्गः, कृशः धमनीसंततः । मात्रज्ञः अशनपानस्य, अदीनमनाश्चरेद् ||३|| १६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy