SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ इमे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेण कासवेणं पवेइआ, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विणिहन्नेज्जा ||३|| इमे ते खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वा अभिभूय भिक्षाचर्यायां परिव्रजन् स्पृष्टो नो विनिहन्येत ||३|| तं जहा दिगिंच्छापरीसहे १, पिवासापरीसहे २, सीअपरीसहे ३, उसिणपरीसहे ४, दंसमसय परीसहे ५, अचेलपरीसहे ६, अरइपरीसहे ७, इत्थीपरीसहे ८, चरिआप सहे ९, निसीहिआप सहे १०, सिज्जापरीस ११, अक्कोसपरीसहे १२, वहपरीसहे १३, जायणापरीस १४, अलाभपरीसहे १५, रोगपरीसहे १६, तणफासपरीसहे १७, जल्लपरीसहे १८, सक्कारपुरक्कारपरीसहे १९, पन्नापरीसहे २०, अन्नाणपरीसहे २१, दंसणपरीसंहे २२ ।।४।। तद् यथा - क्षुधापरीषहः १, पिपासापरीषहः २, शीतपरीषह: ३, उष्णपरीषहः ४, दंशमशकपरीषहः ५, अचलपरीषहः ६, अरतिपरीषहः ७ स्त्रीपरीषहः ८, चर्यापरीषहः ९, नैषेधिकीपरीषहः १५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy