SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आत्मा एव दमितव्यः आत्मा हु खलु दुर्दमः । आत्मा दान्तः सुखी भवति, अस्मिन् लोके परत्र च ।। १५ ।। वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंनो, बंधणेहिं वहेहि य ||१६|| वरं मे आत्मा दान्तः संयमेन तपसा च | माऽहं परैर्दमितः बन्धनैः वधैश्च ||१६|| पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवि वा जइ वा रहस्से, नेव कुज्जा कयाइ वि ।।१७।। प्रत्यनीकं च बुद्धानां, वाचा अथवा कर्मणा । आविर्वा यदि वा रहसि, नैव कुर्यात् कदाचिदपि ।।१७।। न पक्खओ न पुरओ, नेव किच्चाण पिट्टओ । न जुंजे ऊरुणा ऊरुं, सयणे नो पडिस्सुणे ||१८|| न पक्षतो न पुरतो, नैव कृत्यानां पृष्ठतः । न युक्ताद् ऊरुणा ऊरुं, शयने नो प्रतिशृणुयात् ।। १८ ।। नेव पल्हत्थियं कुज्जा, पक्खपिंडं च संजए । पाए पसारिए वावि, न चिट्टे गुरूणंतिए ||१९|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy