SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नैव पर्यस्तिकां कुर्यात्, पक्षपिण्डं च संयतः । पादौ प्रसार्य वापि न तिष्ठेद् गुरूणामन्तिके ||१९|| आयरिएहिं वाहित्तो, तुसिणीओ न कयाइ वि । पसायपेही नियागट्टी, उवचिट्टे गुरुं सया ||२०|| आचार्यै र्व्याहृतः तृष्णीको न कदाचिदपि । प्रसादप्रेक्षी नियागार्थी, उपतिष्ठेत् गुरुं सदा ||२०|| आलवंते लवंते वा न निसिज्ज कयाइ वि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ||२१|| आलपति लपति वा न निषीदेत् कदाचिदपि । , त्यक्त्वा आसनं धीरो, यतो यत्तत् प्रतिशृणुयात् ।।२१।। आसणगओ न पुच्छिज्जा, नेव सेज्जागओ कयाइवि । आगम्मुक्कुडुओ संतो, पुच्छिज्जा, पंजलीउडो ||२२|| आसनगतो न पृच्छेत्, नैव शय्यागतः कदाचिदपि । आगम्योत्कुटुकः सन्, पृच्छेत् प्राञ्जलिपुटः ।। २२ ।। एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज्ज जहासुयं ||२३|| ६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy