SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ मा गल्यश्व इव कशां, वचनम् इच्छेत् पुनः पुनः ।। कशाम् इव दृष्ट्वा आकीर्णः, पापकं परिवर्जयेत् ।।१२।। अणासवा थूलवया कुसीला, मिउंपि चण्डं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयंपि ।।१३।। अनाश्रवाः स्थूलवचसः कुशीलाः - मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः | चित्तानुगा लघु दाक्ष्योपपेताः, प्रसादयेयुः ते हु दुराशयमपि ।।१३।। ना पुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए । कोहं असच्चं कुविज्जा, धारिज्जा पियमप्पियं ।।१४।। नापृष्टो व्यागृणीयात् किंचित्, पृष्टो वा नालीकं वदेत् । क्रोधम् असत्यं कुर्वीत, धारयेत् प्रियमप्रियम् ।।१४।। अप्पा चेव दमेयव्यो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सुही होइ, अस्सिं लोए परत्थ य ।।१५।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy