________________
मा गल्यश्व इव कशां, वचनम् इच्छेत् पुनः पुनः ।। कशाम् इव दृष्ट्वा आकीर्णः, पापकं परिवर्जयेत् ।।१२।। अणासवा थूलवया कुसीला,
मिउंपि चण्डं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया,
पसायए ते हु दुरासयंपि ।।१३।। अनाश्रवाः स्थूलवचसः कुशीलाः
- मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः | चित्तानुगा लघु दाक्ष्योपपेताः,
प्रसादयेयुः ते हु दुराशयमपि ।।१३।। ना पुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए । कोहं असच्चं कुविज्जा, धारिज्जा पियमप्पियं ।।१४।। नापृष्टो व्यागृणीयात् किंचित्, पृष्टो वा नालीकं वदेत् । क्रोधम् असत्यं कुर्वीत, धारयेत् प्रियमप्रियम् ।।१४।। अप्पा चेव दमेयव्यो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सुही होइ, अस्सिं लोए परत्थ य ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org