________________
श्री हरीकेशीयाध्ययन - १२
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसी भिक्खू जिइंदिओ ||१||
श्वपाककुलसंभूतो, गुणोत्तरधरो मुनिः । हरिकेषबलो नाम, आसीद भिक्षुर्जितेन्द्रियः ||१||
इरिएसणभासाए, उच्चारे समिईसु अ । जओ आयाण णिक्खेवे, संजओ सुसमाहिओ ||२||
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्ठा बंभइज्जम्मि, जन्नवाडमुवट्ठिओ
ईर्येषणाभाषोच्चारसमितिषु च ।
यत आदाननिक्षेपे, संयतः सुसमाहितः || २ ||
मनोगुप्तो वचोगुप्तः, कायगुप्तो जितेन्द्रियः । भिक्षार्थं ब्रह्मेज्ये, पज्ञपाट उपस्थितः ।।३।।
Jain Education International
१०२
For Personal & Private Use Only
||३||
॥ युग्मम् ।।
॥ युग्मम् ।।
www.jainelibrary.org