SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ यथा स स्वयम्भूरमणोदधिक्षयोदकः | नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः ।।३० ।। समुद्दगंभीरसमा दुरासया, अचक्किआ केरई दुप्पहंसया । सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ||३१।। समुद्रगाम्भीर्यसमा दुराश्रया, अचकिताः केनापि दुष्प्रधर्षाः । श्रुतेन पूर्णा विपुलेन त्रायिणः, क्षपयित्वा कर्म गतिमुत्तमां गताः ||३१।। तम्हा सुअमहिट्ठिज्जा, उत्तमट्ठगवेसए | .. जेणप्पाणं परं चेव सिद्धिं संपांउणिज्जासि तिबेमि ||३२।। तस्मात् श्रुतमधितिष्ठेदुत्तमार्थगवेषकः । येनात्मानं परं चैव, सिद्धिं सम्प्रापयेत् इति ब्रवीमि ||३२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy