________________
तं पासिऊणमेज्जतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ।।४।। तं दृष्ट्वा आयान्तं, तपसा परिशोषितम् । प्रान्तोपध्युपकरणं, उपहसन्ति अनार्याः ।।४।। जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ | अबंभचारिणो बाला, इमं वयणमब्बवी ||५|| जातिमदप्रतिस्तब्धाः हिंसकाः अजीतेन्द्रियाः । अब्रह्मचारिणो बाला, इदं वचनमब्रुवन् ।।५।। कयरे आगच्छइ दित्तरूवे, काले विगराले फोक्कनासे ।
ओमचेलए पंसुपिसायभूए, संकरसं परिहरिअ कंठे ||६|| कतर आगच्छति दीप्तरूपः, कालो विकरालः फोक्कनासः | अवमचेलकः पांशुपिशाचभूतः, सकरदूष्यं परिधृत्य कण्ठे ||६|| कयरे तुमं इअ अदंसणिज्जे, .
... काए व आसा इहमागओसि | ओमचेलगा ! पंसुपिसायभूआ !,
गच्छ क्खलाहि किमिह ट्ठिओऽसि ।।७।।
१०३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org