________________
पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे | असंविभागी अचियत्ते, अविणीएत्ति वुच्चइ ।।९।।
|| चुतभिः कलापकम् ।। अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु, निर्वाणं च न गच्छति ||६|| अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मित्रायमाणो वमति, श्रुतं लब्ध्वा माद्यति ।।७।। अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ।।८।। प्रतिज्ञावादी द्रुहिलः स्तब्धः लुब्धः अनिग्रहः | असंविभागि अप्रीतिकः अविनीत इत्युच्यते ।।९।।
लापकम् ।। अह पन्नरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ||१० ।। अप्पं च अहिक्खिवइ, पबन्धं च न कुब्बइ । मित्तिज्जमाणो भयई, सुअं लद्धं न मज्जइ ||११||
९५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org