SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ णासीले ण विसीले, ण सिआ अइलोलुए । अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ||५|| अथाष्टाभिः स्थानैः शिक्षाशील इत्युच्यते । अहसिता सदा दान्तो, न च मर्मोदाहरेत् ।।४।। नाशीलो न विशी जो न स्यादतिलोलुपः । अक्रोधनः सत्यरतः, शिक्षाशील इत्युच्यते ||५|| ॥ युग्मम् ।। ।। युग्मम् । अह चउद्दसहिं ठाणेहिं, वट्टमाणो उ संजए । अविणीए वुच्चइ सो उ, निव्वाणं च न गच्छइ ||६|| अभिक्खणं कोही भवइ, पबंधं च पकुव्वइ | मित्तिज्जमाणो वमइ, सुअं लद्धूण मज्जइ ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥ Jain Education International ९४ For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy