SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ | श्री बहुश्रुतपूजाध्ययन-११ । संजोगो विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउक्करिस्सामि, आणुपुब्बिं सुणेह मे ||१|| संयोगाद् विप्रमुक्तस्य, अनगारस्य भिक्षोः । आचारं प्रादुष्करिष्यामि, आनुपूर्वी शृणुत मे ।।१।। जे आवि होइ निविज्जे, थद्धे लुद्ध अणिग्गहे । अभिक्खणं उल्लवई, अविणिए अबहुस्सुए ।।२।। यश्चापि भवति निर्विद्यः, स्तब्धो लुब्धः अनिग्रहः | अभीक्ष्णमुल्लपति, अविनीतः अबहुश्रुतः ।।२ ।। अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लंब्भइ । थंभा कोहा पमाएणं, रोगेणाऽऽलस्सएण य ||३|| अथ पञ्चभिः स्थानैयैः, शिक्षा न लभ्यते । स्तम्भात्क्रोधात् प्रमादेन, रोगेणाऽऽलस्यकेन च ||३|| अह अह्रहिं ठाणेहिं, सिक्खासीलेत्ति वुच्चइ । अहस्सिरे सयादंते, ण य मम्ममुदाहरे ||४|| ९३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy