________________
तिन्नो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ? | अभितुर पारंगमित्तए, समयं गोयम ! मा पमायए ||३४| तीर्ण एवासि अर्णवं महान्तं, किं पुनस्तिष्ठसि तीरमागतः | अभित्वरस्व पारं गन्तुं, समयं गौतम ! मा प्रमादयेः ।।३४।। अकलेवरसेणिमुस्सिआ, सिद्धिं गोयम ! लोअं गच्छसि खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ||३५।। अकलेवरश्रेणिं उच्छ्रित्य, सिद्धिं गौतम ! लोकं गच्छसि । क्षेमं च शिवमणुत्तरं, समयं गौतम ! मा प्रमादयेः ||३५।। बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च बूहए, समयं गोयम ! मा पमायए ||३६ ।। बुद्धः परिनिर्वृतश्चरेः, ग्रामे गतो नगरे वा संयतः | शान्तिमार्गं च बृंहयेः, समयं गौतम ! मा प्रमादयेः ।।३६।। बुद्धस्स निसम्म भासि, सुकहियमट्ठपदोवसोहियं । राग दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमे तिबेमि ||३७। बुद्धस्य निशम्य भाषितं, सुकथितमर्थपदोपशोभितम् ।। राग द्वेषं च छित्त्वा, सिद्धिं गतिं गतो भगवान गौतम इति ब्रवीमि ।।३७।
९२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org