SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासइ ||१२|| कलहडमरवज्जए, बुद्धे अ अभिजाइ । हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चइ ||१३|| ।। चतुर्भिः कलापकम् ।। अथ पञ्चदशभिः स्थानैः सुविनीत इत्युच्यते । नीचवर्ती अचपलः, अमायी अकुतूहलः ||१०|| अल्पं च अधिक्षिपति, प्रबन्धं च न करोति । मित्रायमाणो भजति, श्रुतं लब्ध्वा न माद्यति ।।११।। न च पापपरिक्षेपी, न च मित्रेभ्यः कुप्यति । अप्रियस्यापि मित्रस्य, रहसि कल्याणं भाषते || १२ || कलहडमरवर्जकः, बुद्धश्च अभिजातिगः । ह्रीमान् प्रतिसंलीनः, सुविनीत इत्युच्यते ।।१३।। ।। चतुर्भिः कलापकम् । वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लध्धुमरिहई | | १४ ।। ९६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy