SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ समः शत्रौ च मित्रे च तथा मानावमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवजितः ॥ 142 तुल्यनिन्दास्तुतिर्मोनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 141 143 प्रमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । प्राचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 144 इन्द्रियार्थेषु वैराग्यमनहंकार एव जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 145 प्रसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचितत्वमिष्टानिष्टोपपत्तिषु ॥ 146 मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तिदेशसेवित्वमर तिर्जनसंसदि 147 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। 52 ] Jain Education International For Personal & Private Use Only गोता www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy