SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 135 प्रयतदप्यशक्तोऽसि कर्तु मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् । 136 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ 137 संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । ___ मर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ 138 यस्मानोद्विजते लोको लोकानोद्विजते च यः । . हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 139 अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । ___ सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 140 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 50 ] गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy